Namo bhāgavate vajradhara sāgara nirghoṣāya
【敬礼】【世尊】 【持金刚】【海】 【音】
tathāgatāya 。tadyathā:oṃ,surupe bhadravati
【如来】。 【即说咒曰】:【美的】【贤善有】
māṅgale acale acapale ughātani ubhedani sasyavati
【谷物有】
dhanyavati dhanavati śrīmati prabhāvati,amale vimale
【幸福有】 【财宝有】【吉祥慧】【光明】 【无垢】 【离垢】
ruru surubhe vimale adataste vidataste viśvakeśi,
【无尘】【美的】【离垢】【有食】【神名】
aṅkule māṅkule dhidhime dhudhume tatale tara tara vajre
【救济】 【"】 【金刚】
āvarttani bhukke ukke ṭake ṭake varṣaṇi niṣpādani,
【降雨】【能成】
bhagavaṃ vajradhara sāgara nirghoṣaṃ tathāgata
【世尊】 【持金剛】 【海】 【音】 【如來】
manusmara smara smara sarva tathāgata satya
【思惟忆念】 【一切】【如来】【真谛】
manusmara dharma satya manusmara suṃgha satya
【思惟忆念】 【法】 【真谛】【思惟忆念】【僧】 【真谛】
manusmara taṭa taṭa pūra pūra pūraya pūraya
【思惟忆念】 【满足】【"】 【满足】【"】
bhara bhara bharaṇi sumaṅgale śāntamati maṅgalamati
【妙吉祥】【寂靜慧】 【吉祥慧】
prabhāmati mahāmati subhadravati āgacchā āgacchā
【光明慧】【大慧】 【妙善贤有】 【来】 【来】
samaya manusmara svāhā 。ādhārana manusmara svāhā 。
【正定】【思惟忆念】【成就】。【保持】 【思惟忆念】【成就】
prabhāva manusmara svāhā。 dhṛti manusmara svāhā 。
【威力】【思惟忆念】【成就】。【坚持】【思惟忆念】【成就】
vijaya manusmara svāhā 。sarva satva vijaya
【胜利】【思惟忆念】【成就】。【一切 众生 胜利】
manusmara svāhā。
【思惟忆念】【成就】
0 comments:
Post a Comment