皈命 世尊 释迦 牟尼 如来 无上 正等
正觉
Namo bhagavate sakya munaya tathagataya arhate samyak sambuddhaya
皈命 世尊 吉祥 金刚 执持 海 妙音 如来
Namo bhagavate sri vajra dhara sagara nirghosaya tathagataya
无上 正等 正觉
Arhate samyak sambuddhaya
皈依 财宝执持 陀罗尼真言
Namo vasudhara dharani
皈命 世尊 吉祥 金刚 执持 海 妙音 如来
Namo bhagavate sri vajra dhara sagara nirghosaya tathagataya
即说咒日:
Tadyatha:
愿 美满 妙用 贤善 祝福 吉祥 不动 无动 丰盛 丰收
Om surupe bhadravati mamgale acale acapale ughatani ubhadani
豆谷 果实 米谷 果实 财宝 果实 吉祥 功德 智慧光明
Sasya-vati dhanya-vati dhana-vati sri mati prabhavati
无垢 清静 速速 美妙 清静 无尘 美好 离垢 有食 世界 螺
Amale vimale ruru surupe vimale adataste vi-dataste visva-ke-si
发芽 满足富饶 喜悦 喜乐 我 降伏降伏 我 增加 救济 救济
An-kule mamkule dhidhi-me dhudhu-me tatale tara-tara
金刚 金刚 回转 伏除 礼敬世尊 进取进取 降雨 成就 通达
Vajre vajre avarttani bhukke-okke taketake varsani nispadani
世尊 金刚 执持 海 妙音 如来 思维 忆念
Bhagavan vajra dhara sagara nirghosam tathagta manu-smara
忆念 忆念 一切 如来 真实 思维 忆念
Smara smara sarva tathagata satya manu smara
诸法 真实 思维 忆念 僧众 真实 观想 忆念
Dharma satya manu smara sangha satya manu smara
宝物 宝物 盛满 盛满 盛满 盛满 普集资粮 普集资粮 功德福慧 吉祥福
Tata- tata purapura purayapuraya bhara bhara bharani su-mamgale
寂静 智慧 吉祥福 智慧 光明 智慧 摩诃大智慧 贤善 善妙
Santa-mati mamgala-mati prabha-mati maha-mati su- bhadra- vati
无能及速往获得 无能及速往获得
Agaccha agaccha
三昧耶 观想 忆念 祈成就
Samaya manu smara svaha
支持者保持 观想 忆念 祈成就
Adharana manu smara svaha
殊胜威神力 观想 忆念 祈成就
Prabhava manu smara svaha
受持 观想 忆念 祈成就
Dhrti manu smara svaha
殊胜 观想 忆念 祈成就
Vijaya manu smara svaha
一切 有情之众生 殊胜 思维 忆念 祈成就
Sarva sattva vijaya manu smara svaha
(以上是雨宝咒)
雨宝咒心: Om vasu dhare svaha 请愿 财宝执持 以成就
雨宝咒心中心: Om sri vasu svaha 请愿 吉祥财宝 以成就
雨宝咒小心: Om vasu svaha 请愿 财宝 以成就
2 comments:
谢谢!
Thank you very much for sharing !
Sadhu sadhu sadhu
Post a Comment